A 414-3 Tithicintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/3
Title: Tithicintāmaṇi
Dimensions: 22.7 x 9.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3005
Remarks:


Reel No. A 414-3 Inventory No. 77851

Title Tithicintāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 10.5 cm

Folios 5

Lines per Folio 8–9

Foliation figures in the both margins of the verso; marginal title ti is upper left-hand margin and . is in lower right-hand margin of verso

Place of Deposit NAK

Accession No. 5/3005

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatiya (!) namaḥ ||

śrīgurubhyo namaḥ ||

tithiciṃtāmaṇi prāraṃbhaḥ ||

yaś ciṃtāmaṇir aṃka«re»lekhyavahulo tyalpakriyo yatkṛtis

tithyādyāvagamaprado sya sukhino ye lekhane bhīravaḥ (!) ||

tatprītyai laghum alpakṛtyam amalaṃ tithyādiciṃtāmaṇiṃ |

vighne śārkamukhān praṇamya kurute śrīmā«n»dgaṇeśaḥ kṛtī || 1 || (fol. 1r1–5)

End

sāyānhe tu samotpatīḥ rgodhūle saṃtatīḥ «sukha»paśuḥ (!) ||

pūrvayāme nīsīsaukhauṃ (!) dvitiye saṃtatī (!) hi sukhaṃ ||

trītīye (!) tu prajānāśaṃ sarvanāśaṃ caturthake ||

dīvālagnaṃ (!) dvije śreṣṭhaṃ kṣetrīyāṇāṃ (!) nīsīr (!) bhavet ||

godhūlaṃ padajātināṃ (!) laghnaṃ atisukhaṃ bhavet || (fol. 5r2–5)

Colophon

iti laghnaprakaraṇaṃ samāptaḥ (!) || (fol. 5r5)

Microfilm Details

Reel No. A 414/3

Date of Filming 28-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-10-2004

Bibliography